B 190-27 Pavitrārohaṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 190/27
Title: Pavitrārohaṇavidhi
Dimensions: 21.5 x 8 cm x 18 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1822
Remarks:


Reel No. B 190-27 MTM Inventory No.: 52948

Title Pavitrārohaṇavidhi

Remarks This is the first part of a MTM which also contains the text Śivapratiṣṭhā.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 21.5 x 8 cm

Folios 21

Lines per Folio 29

Place of Deposit NAK

Accession No. 1/1696-1822

Manuscript Features

Excerpts

Beginning

❖ pavitrārohana vidhiḥ ||(2)

yajñe yathāyathākarmmaṇi sāṃgo(3)pāṅgo devārccanaḥ ||

yathāyathā vi(4)dhisutreṇa ||

tato pavitrodhivā(5)saḥ || mantreṇa sahaḥ || adyo vārāha(6)kapletyādiḥ ||

kṣaṁ īśānāya na(7)maḥ || gandha pavitrakena turīchayā(8)mi ||

yaṁ tatpuruṣāya namaḥ || gandha(9) pavitrakena tulīchayāmi ||

laṁ a(10)ghorāya namaḥ || gandha pavitrakena(11) tulīchayāmi ||

vaṁ, vāmadevāya namaḥ || gandha pavitrakena tulīchayā(12)mi || (exp. 1lft 1-12)

«Extract:»

❖ kailāśapīṭha madhyasthaṃ kāra(exp. 3 lft 2)nānanta vigrahaṃ

catuṣpīṭha(3) samāyuktaṃ yoginī siddhi(4)saṃyutaṃ ||

āmantritāni kau(5)liśasaha bhairava ||

End

dhvajā(11) kāpaḍa, dayake, tāvāgu(12)tāvā, hnastā vātyā x teva(13)

tuphe chaphe māla thvate caṃgu(14)nārāyanasaṃ ||

❖ vṛddhi śrā(15)ddhe kratuddakṣaḥ satye nāndī(16)mukhe vasuḥ

naimittake kā(17)lakāntau kanyāyāṃ dhruva lo(18)canau ||

puravā, mānavā yajña(19) viśvadevā daśāḥ smṛtā || (exp. 22rt10-19)

«Sub-colophon:»

iti pavitra(exp. 2rt9)kādhivāsa vidhiḥ ||

Microfilm Details

Reel No. B 190/27a

Date of Filming 28-01-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exps. 1-5, 8-22

Exps. 5, 6 and 7, 8 and 9 are the same.

Catalogued by KT/RS

Date 05-08-2005

Bibliography